Declension table of ?puṇyajita

Deva

NeuterSingularDualPlural
Nominativepuṇyajitam puṇyajite puṇyajitāni
Vocativepuṇyajita puṇyajite puṇyajitāni
Accusativepuṇyajitam puṇyajite puṇyajitāni
Instrumentalpuṇyajitena puṇyajitābhyām puṇyajitaiḥ
Dativepuṇyajitāya puṇyajitābhyām puṇyajitebhyaḥ
Ablativepuṇyajitāt puṇyajitābhyām puṇyajitebhyaḥ
Genitivepuṇyajitasya puṇyajitayoḥ puṇyajitānām
Locativepuṇyajite puṇyajitayoḥ puṇyajiteṣu

Compound puṇyajita -

Adverb -puṇyajitam -puṇyajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria