Declension table of ?puṇyātmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyātma | puṇyātmanī | puṇyātmāni |
Vocative | puṇyātman puṇyātma | puṇyātmanī | puṇyātmāni |
Accusative | puṇyātma | puṇyātmanī | puṇyātmāni |
Instrumental | puṇyātmanā | puṇyātmabhyām | puṇyātmabhiḥ |
Dative | puṇyātmane | puṇyātmabhyām | puṇyātmabhyaḥ |
Ablative | puṇyātmanaḥ | puṇyātmabhyām | puṇyātmabhyaḥ |
Genitive | puṇyātmanaḥ | puṇyātmanoḥ | puṇyātmanām |
Locative | puṇyātmani | puṇyātmanoḥ | puṇyātmasu |