Declension table of ?puṇḍarīkadalopamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇḍarīkadalopamam | puṇḍarīkadalopame | puṇḍarīkadalopamāni |
Vocative | puṇḍarīkadalopama | puṇḍarīkadalopame | puṇḍarīkadalopamāni |
Accusative | puṇḍarīkadalopamam | puṇḍarīkadalopame | puṇḍarīkadalopamāni |
Instrumental | puṇḍarīkadalopamena | puṇḍarīkadalopamābhyām | puṇḍarīkadalopamaiḥ |
Dative | puṇḍarīkadalopamāya | puṇḍarīkadalopamābhyām | puṇḍarīkadalopamebhyaḥ |
Ablative | puṇḍarīkadalopamāt | puṇḍarīkadalopamābhyām | puṇḍarīkadalopamebhyaḥ |
Genitive | puṇḍarīkadalopamasya | puṇḍarīkadalopamayoḥ | puṇḍarīkadalopamānām |
Locative | puṇḍarīkadalopame | puṇḍarīkadalopamayoḥ | puṇḍarīkadalopameṣu |