Declension table of ?prītivardhana

Deva

NeuterSingularDualPlural
Nominativeprītivardhanam prītivardhane prītivardhanāni
Vocativeprītivardhana prītivardhane prītivardhanāni
Accusativeprītivardhanam prītivardhane prītivardhanāni
Instrumentalprītivardhanena prītivardhanābhyām prītivardhanaiḥ
Dativeprītivardhanāya prītivardhanābhyām prītivardhanebhyaḥ
Ablativeprītivardhanāt prītivardhanābhyām prītivardhanebhyaḥ
Genitiveprītivardhanasya prītivardhanayoḥ prītivardhanānām
Locativeprītivardhane prītivardhanayoḥ prītivardhaneṣu

Compound prītivardhana -

Adverb -prītivardhanam -prītivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria