Declension table of ?pretvanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pretva | pretvnī pretvanī | pretvāni |
Vocative | pretvan pretva | pretvnī pretvanī | pretvāni |
Accusative | pretva | pretvnī pretvanī | pretvāni |
Instrumental | pretvanā | pretvabhyām | pretvabhiḥ |
Dative | pretvane | pretvabhyām | pretvabhyaḥ |
Ablative | pretvanaḥ | pretvabhyām | pretvabhyaḥ |
Genitive | pretvanaḥ | pretvanoḥ | pretvanām |
Locative | pretvani | pretvanoḥ | pretvasu |