Declension table of ?prerakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prerakam | prerake | prerakāṇi |
Vocative | preraka | prerake | prerakāṇi |
Accusative | prerakam | prerake | prerakāṇi |
Instrumental | prerakeṇa | prerakābhyām | prerakaiḥ |
Dative | prerakāya | prerakābhyām | prerakebhyaḥ |
Ablative | prerakāt | prerakābhyām | prerakebhyaḥ |
Genitive | prerakasya | prerakayoḥ | prerakāṇām |
Locative | prerake | prerakayoḥ | prerakeṣu |