Declension table of ?prematattvanirūpaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prematattvanirūpaṇam | prematattvanirūpaṇe | prematattvanirūpaṇāni |
Vocative | prematattvanirūpaṇa | prematattvanirūpaṇe | prematattvanirūpaṇāni |
Accusative | prematattvanirūpaṇam | prematattvanirūpaṇe | prematattvanirūpaṇāni |
Instrumental | prematattvanirūpaṇena | prematattvanirūpaṇābhyām | prematattvanirūpaṇaiḥ |
Dative | prematattvanirūpaṇāya | prematattvanirūpaṇābhyām | prematattvanirūpaṇebhyaḥ |
Ablative | prematattvanirūpaṇāt | prematattvanirūpaṇābhyām | prematattvanirūpaṇebhyaḥ |
Genitive | prematattvanirūpaṇasya | prematattvanirūpaṇayoḥ | prematattvanirūpaṇānām |
Locative | prematattvanirūpaṇe | prematattvanirūpaṇayoḥ | prematattvanirūpaṇeṣu |