Declension table of ?premarasāyanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | premarasāyanam | premarasāyane | premarasāyanāni |
Vocative | premarasāyana | premarasāyane | premarasāyanāni |
Accusative | premarasāyanam | premarasāyane | premarasāyanāni |
Instrumental | premarasāyanena | premarasāyanābhyām | premarasāyanaiḥ |
Dative | premarasāyanāya | premarasāyanābhyām | premarasāyanebhyaḥ |
Ablative | premarasāyanāt | premarasāyanābhyām | premarasāyanebhyaḥ |
Genitive | premarasāyanasya | premarasāyanayoḥ | premarasāyanānām |
Locative | premarasāyane | premarasāyanayoḥ | premarasāyaneṣu |