Declension table of prekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprekṣaṇam prekṣaṇe prekṣaṇāni
Vocativeprekṣaṇa prekṣaṇe prekṣaṇāni
Accusativeprekṣaṇam prekṣaṇe prekṣaṇāni
Instrumentalprekṣaṇena prekṣaṇābhyām prekṣaṇaiḥ
Dativeprekṣaṇāya prekṣaṇābhyām prekṣaṇebhyaḥ
Ablativeprekṣaṇāt prekṣaṇābhyām prekṣaṇebhyaḥ
Genitiveprekṣaṇasya prekṣaṇayoḥ prekṣaṇānām
Locativeprekṣaṇe prekṣaṇayoḥ prekṣaṇeṣu

Compound prekṣaṇa -

Adverb -prekṣaṇam -prekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria