Declension table of ?preṅkhaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṅkhaṇīyam | preṅkhaṇīye | preṅkhaṇīyāni |
Vocative | preṅkhaṇīya | preṅkhaṇīye | preṅkhaṇīyāni |
Accusative | preṅkhaṇīyam | preṅkhaṇīye | preṅkhaṇīyāni |
Instrumental | preṅkhaṇīyena | preṅkhaṇīyābhyām | preṅkhaṇīyaiḥ |
Dative | preṅkhaṇīyāya | preṅkhaṇīyābhyām | preṅkhaṇīyebhyaḥ |
Ablative | preṅkhaṇīyāt | preṅkhaṇīyābhyām | preṅkhaṇīyebhyaḥ |
Genitive | preṅkhaṇīyasya | preṅkhaṇīyayoḥ | preṅkhaṇīyānām |
Locative | preṅkhaṇīye | preṅkhaṇīyayoḥ | preṅkhaṇīyeṣu |