Declension table of preṣyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | preṣyam | preṣye | preṣyāṇi |
Vocative | preṣya | preṣye | preṣyāṇi |
Accusative | preṣyam | preṣye | preṣyāṇi |
Instrumental | preṣyeṇa | preṣyābhyām | preṣyaiḥ |
Dative | preṣyāya | preṣyābhyām | preṣyebhyaḥ |
Ablative | preṣyāt | preṣyābhyām | preṣyebhyaḥ |
Genitive | preṣyasya | preṣyayoḥ | preṣyāṇām |
Locative | preṣye | preṣyayoḥ | preṣyeṣu |