Declension table of ?pratyūhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyūhanam | pratyūhane | pratyūhanāni |
Vocative | pratyūhana | pratyūhane | pratyūhanāni |
Accusative | pratyūhanam | pratyūhane | pratyūhanāni |
Instrumental | pratyūhanena | pratyūhanābhyām | pratyūhanaiḥ |
Dative | pratyūhanāya | pratyūhanābhyām | pratyūhanebhyaḥ |
Ablative | pratyūhanāt | pratyūhanābhyām | pratyūhanebhyaḥ |
Genitive | pratyūhanasya | pratyūhanayoḥ | pratyūhanānām |
Locative | pratyūhane | pratyūhanayoḥ | pratyūhaneṣu |