Declension table of ?pratyavasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyavasthānam | pratyavasthāne | pratyavasthānāni |
Vocative | pratyavasthāna | pratyavasthāne | pratyavasthānāni |
Accusative | pratyavasthānam | pratyavasthāne | pratyavasthānāni |
Instrumental | pratyavasthānena | pratyavasthānābhyām | pratyavasthānaiḥ |
Dative | pratyavasthānāya | pratyavasthānābhyām | pratyavasthānebhyaḥ |
Ablative | pratyavasthānāt | pratyavasthānābhyām | pratyavasthānebhyaḥ |
Genitive | pratyavasthānasya | pratyavasthānayoḥ | pratyavasthānānām |
Locative | pratyavasthāne | pratyavasthānayoḥ | pratyavasthāneṣu |