Declension table of ?pratyaṅgirātattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyaṅgirātattvam | pratyaṅgirātattve | pratyaṅgirātattvāni |
Vocative | pratyaṅgirātattva | pratyaṅgirātattve | pratyaṅgirātattvāni |
Accusative | pratyaṅgirātattvam | pratyaṅgirātattve | pratyaṅgirātattvāni |
Instrumental | pratyaṅgirātattvena | pratyaṅgirātattvābhyām | pratyaṅgirātattvaiḥ |
Dative | pratyaṅgirātattvāya | pratyaṅgirātattvābhyām | pratyaṅgirātattvebhyaḥ |
Ablative | pratyaṅgirātattvāt | pratyaṅgirātattvābhyām | pratyaṅgirātattvebhyaḥ |
Genitive | pratyaṅgirātattvasya | pratyaṅgirātattvayoḥ | pratyaṅgirātattvānām |
Locative | pratyaṅgirātattve | pratyaṅgirātattvayoḥ | pratyaṅgirātattveṣu |