Declension table of ?pratyātmika

Deva

NeuterSingularDualPlural
Nominativepratyātmikam pratyātmike pratyātmikāni
Vocativepratyātmika pratyātmike pratyātmikāni
Accusativepratyātmikam pratyātmike pratyātmikāni
Instrumentalpratyātmikena pratyātmikābhyām pratyātmikaiḥ
Dativepratyātmikāya pratyātmikābhyām pratyātmikebhyaḥ
Ablativepratyātmikāt pratyātmikābhyām pratyātmikebhyaḥ
Genitivepratyātmikasya pratyātmikayoḥ pratyātmikānām
Locativepratyātmike pratyātmikayoḥ pratyātmikeṣu

Compound pratyātmika -

Adverb -pratyātmikam -pratyātmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria