Declension table of ?pratyātmikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyātmikam | pratyātmike | pratyātmikāni |
Vocative | pratyātmika | pratyātmike | pratyātmikāni |
Accusative | pratyātmikam | pratyātmike | pratyātmikāni |
Instrumental | pratyātmikena | pratyātmikābhyām | pratyātmikaiḥ |
Dative | pratyātmikāya | pratyātmikābhyām | pratyātmikebhyaḥ |
Ablative | pratyātmikāt | pratyātmikābhyām | pratyātmikebhyaḥ |
Genitive | pratyātmikasya | pratyātmikayoḥ | pratyātmikānām |
Locative | pratyātmike | pratyātmikayoḥ | pratyātmikeṣu |