Declension table of ?pratyākṣepakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyākṣepakam | pratyākṣepake | pratyākṣepakāṇi |
Vocative | pratyākṣepaka | pratyākṣepake | pratyākṣepakāṇi |
Accusative | pratyākṣepakam | pratyākṣepake | pratyākṣepakāṇi |
Instrumental | pratyākṣepakeṇa | pratyākṣepakābhyām | pratyākṣepakaiḥ |
Dative | pratyākṣepakāya | pratyākṣepakābhyām | pratyākṣepakebhyaḥ |
Ablative | pratyākṣepakāt | pratyākṣepakābhyām | pratyākṣepakebhyaḥ |
Genitive | pratyākṣepakasya | pratyākṣepakayoḥ | pratyākṣepakāṇām |
Locative | pratyākṣepake | pratyākṣepakayoḥ | pratyākṣepakeṣu |