Declension table of ?pratyācakṣāṇakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyācakṣāṇakam | pratyācakṣāṇake | pratyācakṣāṇakāni |
Vocative | pratyācakṣāṇaka | pratyācakṣāṇake | pratyācakṣāṇakāni |
Accusative | pratyācakṣāṇakam | pratyācakṣāṇake | pratyācakṣāṇakāni |
Instrumental | pratyācakṣāṇakena | pratyācakṣāṇakābhyām | pratyācakṣāṇakaiḥ |
Dative | pratyācakṣāṇakāya | pratyācakṣāṇakābhyām | pratyācakṣāṇakebhyaḥ |
Ablative | pratyācakṣāṇakāt | pratyācakṣāṇakābhyām | pratyācakṣāṇakebhyaḥ |
Genitive | pratyācakṣāṇakasya | pratyācakṣāṇakayoḥ | pratyācakṣāṇakānām |
Locative | pratyācakṣāṇake | pratyācakṣāṇakayoḥ | pratyācakṣāṇakeṣu |