Declension table of ?prativṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prativṛttam | prativṛtte | prativṛttāni |
Vocative | prativṛtta | prativṛtte | prativṛttāni |
Accusative | prativṛttam | prativṛtte | prativṛttāni |
Instrumental | prativṛttena | prativṛttābhyām | prativṛttaiḥ |
Dative | prativṛttāya | prativṛttābhyām | prativṛttebhyaḥ |
Ablative | prativṛttāt | prativṛttābhyām | prativṛttebhyaḥ |
Genitive | prativṛttasya | prativṛttayoḥ | prativṛttānām |
Locative | prativṛtte | prativṛttayoḥ | prativṛtteṣu |