Declension table of ?pratisaṃhṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratisaṃhṛṣṭam | pratisaṃhṛṣṭe | pratisaṃhṛṣṭāni |
Vocative | pratisaṃhṛṣṭa | pratisaṃhṛṣṭe | pratisaṃhṛṣṭāni |
Accusative | pratisaṃhṛṣṭam | pratisaṃhṛṣṭe | pratisaṃhṛṣṭāni |
Instrumental | pratisaṃhṛṣṭena | pratisaṃhṛṣṭābhyām | pratisaṃhṛṣṭaiḥ |
Dative | pratisaṃhṛṣṭāya | pratisaṃhṛṣṭābhyām | pratisaṃhṛṣṭebhyaḥ |
Ablative | pratisaṃhṛṣṭāt | pratisaṃhṛṣṭābhyām | pratisaṃhṛṣṭebhyaḥ |
Genitive | pratisaṃhṛṣṭasya | pratisaṃhṛṣṭayoḥ | pratisaṃhṛṣṭānām |
Locative | pratisaṃhṛṣṭe | pratisaṃhṛṣṭayoḥ | pratisaṃhṛṣṭeṣu |