Declension table of ?pratirūpacarya

Deva

NeuterSingularDualPlural
Nominativepratirūpacaryam pratirūpacarye pratirūpacaryāṇi
Vocativepratirūpacarya pratirūpacarye pratirūpacaryāṇi
Accusativepratirūpacaryam pratirūpacarye pratirūpacaryāṇi
Instrumentalpratirūpacaryeṇa pratirūpacaryābhyām pratirūpacaryaiḥ
Dativepratirūpacaryāya pratirūpacaryābhyām pratirūpacaryebhyaḥ
Ablativepratirūpacaryāt pratirūpacaryābhyām pratirūpacaryebhyaḥ
Genitivepratirūpacaryasya pratirūpacaryayoḥ pratirūpacaryāṇām
Locativepratirūpacarye pratirūpacaryayoḥ pratirūpacaryeṣu

Compound pratirūpacarya -

Adverb -pratirūpacaryam -pratirūpacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria