Declension table of ?pratiroṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiroṣitavyam | pratiroṣitavye | pratiroṣitavyāni |
Vocative | pratiroṣitavya | pratiroṣitavye | pratiroṣitavyāni |
Accusative | pratiroṣitavyam | pratiroṣitavye | pratiroṣitavyāni |
Instrumental | pratiroṣitavyena | pratiroṣitavyābhyām | pratiroṣitavyaiḥ |
Dative | pratiroṣitavyāya | pratiroṣitavyābhyām | pratiroṣitavyebhyaḥ |
Ablative | pratiroṣitavyāt | pratiroṣitavyābhyām | pratiroṣitavyebhyaḥ |
Genitive | pratiroṣitavyasya | pratiroṣitavyayoḥ | pratiroṣitavyānām |
Locative | pratiroṣitavye | pratiroṣitavyayoḥ | pratiroṣitavyeṣu |