Declension table of ?pratimāgataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratimāgatam | pratimāgate | pratimāgatāni |
Vocative | pratimāgata | pratimāgate | pratimāgatāni |
Accusative | pratimāgatam | pratimāgate | pratimāgatāni |
Instrumental | pratimāgatena | pratimāgatābhyām | pratimāgataiḥ |
Dative | pratimāgatāya | pratimāgatābhyām | pratimāgatebhyaḥ |
Ablative | pratimāgatāt | pratimāgatābhyām | pratimāgatebhyaḥ |
Genitive | pratimāgatasya | pratimāgatayoḥ | pratimāgatānām |
Locative | pratimāgate | pratimāgatayoḥ | pratimāgateṣu |