Declension table of ?pratīṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīṣitam | pratīṣite | pratīṣitāni |
Vocative | pratīṣita | pratīṣite | pratīṣitāni |
Accusative | pratīṣitam | pratīṣite | pratīṣitāni |
Instrumental | pratīṣitena | pratīṣitābhyām | pratīṣitaiḥ |
Dative | pratīṣitāya | pratīṣitābhyām | pratīṣitebhyaḥ |
Ablative | pratīṣitāt | pratīṣitābhyām | pratīṣitebhyaḥ |
Genitive | pratīṣitasya | pratīṣitayoḥ | pratīṣitānām |
Locative | pratīṣite | pratīṣitayoḥ | pratīṣiteṣu |