Declension table of ?pratiṣṭhātattvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiṣṭhātattvam | pratiṣṭhātattve | pratiṣṭhātattvāni |
Vocative | pratiṣṭhātattva | pratiṣṭhātattve | pratiṣṭhātattvāni |
Accusative | pratiṣṭhātattvam | pratiṣṭhātattve | pratiṣṭhātattvāni |
Instrumental | pratiṣṭhātattvena | pratiṣṭhātattvābhyām | pratiṣṭhātattvaiḥ |
Dative | pratiṣṭhātattvāya | pratiṣṭhātattvābhyām | pratiṣṭhātattvebhyaḥ |
Ablative | pratiṣṭhātattvāt | pratiṣṭhātattvābhyām | pratiṣṭhātattvebhyaḥ |
Genitive | pratiṣṭhātattvasya | pratiṣṭhātattvayoḥ | pratiṣṭhātattvānām |
Locative | pratiṣṭhātattve | pratiṣṭhātattvayoḥ | pratiṣṭhātattveṣu |