Declension table of ?prathitānurāgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathitānurāgam | prathitānurāge | prathitānurāgāṇi |
Vocative | prathitānurāga | prathitānurāge | prathitānurāgāṇi |
Accusative | prathitānurāgam | prathitānurāge | prathitānurāgāṇi |
Instrumental | prathitānurāgeṇa | prathitānurāgābhyām | prathitānurāgaiḥ |
Dative | prathitānurāgāya | prathitānurāgābhyām | prathitānurāgebhyaḥ |
Ablative | prathitānurāgāt | prathitānurāgābhyām | prathitānurāgebhyaḥ |
Genitive | prathitānurāgasya | prathitānurāgayoḥ | prathitānurāgāṇām |
Locative | prathitānurāge | prathitānurāgayoḥ | prathitānurāgeṣu |