Declension table of ?prathayitṛDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prathayitṛ | prathayitṛṇī | prathayitṝṇi |
Vocative | prathayitṛ | prathayitṛṇī | prathayitṝṇi |
Accusative | prathayitṛ | prathayitṛṇī | prathayitṝṇi |
Instrumental | prathayitṛṇā | prathayitṛbhyām | prathayitṛbhiḥ |
Dative | prathayitṛṇe | prathayitṛbhyām | prathayitṛbhyaḥ |
Ablative | prathayitṛṇaḥ | prathayitṛbhyām | prathayitṛbhyaḥ |
Genitive | prathayitṛṇaḥ | prathayitṛṇoḥ | prathayitṝṇām |
Locative | prathayitṛṇi | prathayitṛṇoḥ | prathayitṛṣu |