Declension table of ?pratāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratāraṇam | pratāraṇe | pratāraṇāni |
Vocative | pratāraṇa | pratāraṇe | pratāraṇāni |
Accusative | pratāraṇam | pratāraṇe | pratāraṇāni |
Instrumental | pratāraṇena | pratāraṇābhyām | pratāraṇaiḥ |
Dative | pratāraṇāya | pratāraṇābhyām | pratāraṇebhyaḥ |
Ablative | pratāraṇāt | pratāraṇābhyām | pratāraṇebhyaḥ |
Genitive | pratāraṇasya | pratāraṇayoḥ | pratāraṇānām |
Locative | pratāraṇe | pratāraṇayoḥ | pratāraṇeṣu |