Declension table of ?prasūnakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasūnakam | prasūnake | prasūnakāni |
Vocative | prasūnaka | prasūnake | prasūnakāni |
Accusative | prasūnakam | prasūnake | prasūnakāni |
Instrumental | prasūnakena | prasūnakābhyām | prasūnakaiḥ |
Dative | prasūnakāya | prasūnakābhyām | prasūnakebhyaḥ |
Ablative | prasūnakāt | prasūnakābhyām | prasūnakebhyaḥ |
Genitive | prasūnakasya | prasūnakayoḥ | prasūnakānām |
Locative | prasūnake | prasūnakayoḥ | prasūnakeṣu |