Declension table of ?prasūnāñjaliDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasūnāñjali | prasūnāñjalinī | prasūnāñjalīni |
Vocative | prasūnāñjali | prasūnāñjalinī | prasūnāñjalīni |
Accusative | prasūnāñjali | prasūnāñjalinī | prasūnāñjalīni |
Instrumental | prasūnāñjalinā | prasūnāñjalibhyām | prasūnāñjalibhiḥ |
Dative | prasūnāñjaline | prasūnāñjalibhyām | prasūnāñjalibhyaḥ |
Ablative | prasūnāñjalinaḥ | prasūnāñjalibhyām | prasūnāñjalibhyaḥ |
Genitive | prasūnāñjalinaḥ | prasūnāñjalinoḥ | prasūnāñjalīnām |
Locative | prasūnāñjalini | prasūnāñjalinoḥ | prasūnāñjaliṣu |