Declension table of ?prasthānīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasthānīyam | prasthānīye | prasthānīyāni |
Vocative | prasthānīya | prasthānīye | prasthānīyāni |
Accusative | prasthānīyam | prasthānīye | prasthānīyāni |
Instrumental | prasthānīyena | prasthānīyābhyām | prasthānīyaiḥ |
Dative | prasthānīyāya | prasthānīyābhyām | prasthānīyebhyaḥ |
Ablative | prasthānīyāt | prasthānīyābhyām | prasthānīyebhyaḥ |
Genitive | prasthānīyasya | prasthānīyayoḥ | prasthānīyānām |
Locative | prasthānīye | prasthānīyayoḥ | prasthānīyeṣu |