Declension table of ?prasrutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasrutam | prasrute | prasrutāni |
Vocative | prasruta | prasrute | prasrutāni |
Accusative | prasrutam | prasrute | prasrutāni |
Instrumental | prasrutena | prasrutābhyām | prasrutaiḥ |
Dative | prasrutāya | prasrutābhyām | prasrutebhyaḥ |
Ablative | prasrutāt | prasrutābhyām | prasrutebhyaḥ |
Genitive | prasrutasya | prasrutayoḥ | prasrutānām |
Locative | prasrute | prasrutayoḥ | prasruteṣu |