Declension table of ?prasrāvakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasrāvakaraṇam | prasrāvakaraṇe | prasrāvakaraṇāni |
Vocative | prasrāvakaraṇa | prasrāvakaraṇe | prasrāvakaraṇāni |
Accusative | prasrāvakaraṇam | prasrāvakaraṇe | prasrāvakaraṇāni |
Instrumental | prasrāvakaraṇena | prasrāvakaraṇābhyām | prasrāvakaraṇaiḥ |
Dative | prasrāvakaraṇāya | prasrāvakaraṇābhyām | prasrāvakaraṇebhyaḥ |
Ablative | prasrāvakaraṇāt | prasrāvakaraṇābhyām | prasrāvakaraṇebhyaḥ |
Genitive | prasrāvakaraṇasya | prasrāvakaraṇayoḥ | prasrāvakaraṇānām |
Locative | prasrāvakaraṇe | prasrāvakaraṇayoḥ | prasrāvakaraṇeṣu |