Declension table of ?prasrāvakaraṇa

Deva

NeuterSingularDualPlural
Nominativeprasrāvakaraṇam prasrāvakaraṇe prasrāvakaraṇāni
Vocativeprasrāvakaraṇa prasrāvakaraṇe prasrāvakaraṇāni
Accusativeprasrāvakaraṇam prasrāvakaraṇe prasrāvakaraṇāni
Instrumentalprasrāvakaraṇena prasrāvakaraṇābhyām prasrāvakaraṇaiḥ
Dativeprasrāvakaraṇāya prasrāvakaraṇābhyām prasrāvakaraṇebhyaḥ
Ablativeprasrāvakaraṇāt prasrāvakaraṇābhyām prasrāvakaraṇebhyaḥ
Genitiveprasrāvakaraṇasya prasrāvakaraṇayoḥ prasrāvakaraṇānām
Locativeprasrāvakaraṇe prasrāvakaraṇayoḥ prasrāvakaraṇeṣu

Compound prasrāvakaraṇa -

Adverb -prasrāvakaraṇam -prasrāvakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria