Declension table of ?prasiddhihata

Deva

NeuterSingularDualPlural
Nominativeprasiddhihatam prasiddhihate prasiddhihatāni
Vocativeprasiddhihata prasiddhihate prasiddhihatāni
Accusativeprasiddhihatam prasiddhihate prasiddhihatāni
Instrumentalprasiddhihatena prasiddhihatābhyām prasiddhihataiḥ
Dativeprasiddhihatāya prasiddhihatābhyām prasiddhihatebhyaḥ
Ablativeprasiddhihatāt prasiddhihatābhyām prasiddhihatebhyaḥ
Genitiveprasiddhihatasya prasiddhihatayoḥ prasiddhihatānām
Locativeprasiddhihate prasiddhihatayoḥ prasiddhihateṣu

Compound prasiddhihata -

Adverb -prasiddhihatam -prasiddhihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria