Declension table of ?prasecanavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasecanavat | prasecanavantī prasecanavatī | prasecanavanti |
Vocative | prasecanavat | prasecanavantī prasecanavatī | prasecanavanti |
Accusative | prasecanavat | prasecanavantī prasecanavatī | prasecanavanti |
Instrumental | prasecanavatā | prasecanavadbhyām | prasecanavadbhiḥ |
Dative | prasecanavate | prasecanavadbhyām | prasecanavadbhyaḥ |
Ablative | prasecanavataḥ | prasecanavadbhyām | prasecanavadbhyaḥ |
Genitive | prasecanavataḥ | prasecanavatoḥ | prasecanavatām |
Locative | prasecanavati | prasecanavatoḥ | prasecanavatsu |