Declension table of ?prasarayutaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasarayutam | prasarayute | prasarayutāni |
Vocative | prasarayuta | prasarayute | prasarayutāni |
Accusative | prasarayutam | prasarayute | prasarayutāni |
Instrumental | prasarayutena | prasarayutābhyām | prasarayutaiḥ |
Dative | prasarayutāya | prasarayutābhyām | prasarayutebhyaḥ |
Ablative | prasarayutāt | prasarayutābhyām | prasarayutebhyaḥ |
Genitive | prasarayutasya | prasarayutayoḥ | prasarayutānām |
Locative | prasarayute | prasarayutayoḥ | prasarayuteṣu |