Declension table of ?prakrīḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakrīḍitam | prakrīḍite | prakrīḍitāni |
Vocative | prakrīḍita | prakrīḍite | prakrīḍitāni |
Accusative | prakrīḍitam | prakrīḍite | prakrīḍitāni |
Instrumental | prakrīḍitena | prakrīḍitābhyām | prakrīḍitaiḥ |
Dative | prakrīḍitāya | prakrīḍitābhyām | prakrīḍitebhyaḥ |
Ablative | prakrīḍitāt | prakrīḍitābhyām | prakrīḍitebhyaḥ |
Genitive | prakrīḍitasya | prakrīḍitayoḥ | prakrīḍitānām |
Locative | prakrīḍite | prakrīḍitayoḥ | prakrīḍiteṣu |