Declension table of ?prakhyātabhāṇḍaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakhyātabhāṇḍam | prakhyātabhāṇḍe | prakhyātabhāṇḍāni |
Vocative | prakhyātabhāṇḍa | prakhyātabhāṇḍe | prakhyātabhāṇḍāni |
Accusative | prakhyātabhāṇḍam | prakhyātabhāṇḍe | prakhyātabhāṇḍāni |
Instrumental | prakhyātabhāṇḍena | prakhyātabhāṇḍābhyām | prakhyātabhāṇḍaiḥ |
Dative | prakhyātabhāṇḍāya | prakhyātabhāṇḍābhyām | prakhyātabhāṇḍebhyaḥ |
Ablative | prakhyātabhāṇḍāt | prakhyātabhāṇḍābhyām | prakhyātabhāṇḍebhyaḥ |
Genitive | prakhyātabhāṇḍasya | prakhyātabhāṇḍayoḥ | prakhyātabhāṇḍānām |
Locative | prakhyātabhāṇḍe | prakhyātabhāṇḍayoḥ | prakhyātabhāṇḍeṣu |