Declension table of ?prakāśitaviruddhatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakāśitaviruddhatvam | prakāśitaviruddhatve | prakāśitaviruddhatvāni |
Vocative | prakāśitaviruddhatva | prakāśitaviruddhatve | prakāśitaviruddhatvāni |
Accusative | prakāśitaviruddhatvam | prakāśitaviruddhatve | prakāśitaviruddhatvāni |
Instrumental | prakāśitaviruddhatvena | prakāśitaviruddhatvābhyām | prakāśitaviruddhatvaiḥ |
Dative | prakāśitaviruddhatvāya | prakāśitaviruddhatvābhyām | prakāśitaviruddhatvebhyaḥ |
Ablative | prakāśitaviruddhatvāt | prakāśitaviruddhatvābhyām | prakāśitaviruddhatvebhyaḥ |
Genitive | prakāśitaviruddhatvasya | prakāśitaviruddhatvayoḥ | prakāśitaviruddhatvānām |
Locative | prakāśitaviruddhatve | prakāśitaviruddhatvayoḥ | prakāśitaviruddhatveṣu |