Declension table of ?prakaṭavaikṛta

Deva

NeuterSingularDualPlural
Nominativeprakaṭavaikṛtam prakaṭavaikṛte prakaṭavaikṛtāni
Vocativeprakaṭavaikṛta prakaṭavaikṛte prakaṭavaikṛtāni
Accusativeprakaṭavaikṛtam prakaṭavaikṛte prakaṭavaikṛtāni
Instrumentalprakaṭavaikṛtena prakaṭavaikṛtābhyām prakaṭavaikṛtaiḥ
Dativeprakaṭavaikṛtāya prakaṭavaikṛtābhyām prakaṭavaikṛtebhyaḥ
Ablativeprakaṭavaikṛtāt prakaṭavaikṛtābhyām prakaṭavaikṛtebhyaḥ
Genitiveprakaṭavaikṛtasya prakaṭavaikṛtayoḥ prakaṭavaikṛtānām
Locativeprakaṭavaikṛte prakaṭavaikṛtayoḥ prakaṭavaikṛteṣu

Compound prakaṭavaikṛta -

Adverb -prakaṭavaikṛtam -prakaṭavaikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria