Declension table of ?prakaṭavaikṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakaṭavaikṛtam | prakaṭavaikṛte | prakaṭavaikṛtāni |
Vocative | prakaṭavaikṛta | prakaṭavaikṛte | prakaṭavaikṛtāni |
Accusative | prakaṭavaikṛtam | prakaṭavaikṛte | prakaṭavaikṛtāni |
Instrumental | prakaṭavaikṛtena | prakaṭavaikṛtābhyām | prakaṭavaikṛtaiḥ |
Dative | prakaṭavaikṛtāya | prakaṭavaikṛtābhyām | prakaṭavaikṛtebhyaḥ |
Ablative | prakaṭavaikṛtāt | prakaṭavaikṛtābhyām | prakaṭavaikṛtebhyaḥ |
Genitive | prakaṭavaikṛtasya | prakaṭavaikṛtayoḥ | prakaṭavaikṛtānām |
Locative | prakaṭavaikṛte | prakaṭavaikṛtayoḥ | prakaṭavaikṛteṣu |