Declension table of ?prakṛtitattvanirūpaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakṛtitattvanirūpaṇam | prakṛtitattvanirūpaṇe | prakṛtitattvanirūpaṇāni |
Vocative | prakṛtitattvanirūpaṇa | prakṛtitattvanirūpaṇe | prakṛtitattvanirūpaṇāni |
Accusative | prakṛtitattvanirūpaṇam | prakṛtitattvanirūpaṇe | prakṛtitattvanirūpaṇāni |
Instrumental | prakṛtitattvanirūpaṇena | prakṛtitattvanirūpaṇābhyām | prakṛtitattvanirūpaṇaiḥ |
Dative | prakṛtitattvanirūpaṇāya | prakṛtitattvanirūpaṇābhyām | prakṛtitattvanirūpaṇebhyaḥ |
Ablative | prakṛtitattvanirūpaṇāt | prakṛtitattvanirūpaṇābhyām | prakṛtitattvanirūpaṇebhyaḥ |
Genitive | prakṛtitattvanirūpaṇasya | prakṛtitattvanirūpaṇayoḥ | prakṛtitattvanirūpaṇānām |
Locative | prakṛtitattvanirūpaṇe | prakṛtitattvanirūpaṇayoḥ | prakṛtitattvanirūpaṇeṣu |