Declension table of ?prakṛṣṭataraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakṛṣṭataram | prakṛṣṭatare | prakṛṣṭatarāṇi |
Vocative | prakṛṣṭatara | prakṛṣṭatare | prakṛṣṭatarāṇi |
Accusative | prakṛṣṭataram | prakṛṣṭatare | prakṛṣṭatarāṇi |
Instrumental | prakṛṣṭatareṇa | prakṛṣṭatarābhyām | prakṛṣṭataraiḥ |
Dative | prakṛṣṭatarāya | prakṛṣṭatarābhyām | prakṛṣṭatarebhyaḥ |
Ablative | prakṛṣṭatarāt | prakṛṣṭatarābhyām | prakṛṣṭatarebhyaḥ |
Genitive | prakṛṣṭatarasya | prakṛṣṭatarayoḥ | prakṛṣṭatarāṇām |
Locative | prakṛṣṭatare | prakṛṣṭatarayoḥ | prakṛṣṭatareṣu |