Declension table of prakḷptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakḷptam | prakḷpte | prakḷptāni |
Vocative | prakḷpta | prakḷpte | prakḷptāni |
Accusative | prakḷptam | prakḷpte | prakḷptāni |
Instrumental | prakḷptena | prakḷptābhyām | prakḷptaiḥ |
Dative | prakḷptāya | prakḷptābhyām | prakḷptebhyaḥ |
Ablative | prakḷptāt | prakḷptābhyām | prakḷptebhyaḥ |
Genitive | prakḷptasya | prakḷptayoḥ | prakḷptānām |
Locative | prakḷpte | prakḷptayoḥ | prakḷpteṣu |