Declension table of ?prajñilaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prajñilam | prajñile | prajñilāni |
Vocative | prajñila | prajñile | prajñilāni |
Accusative | prajñilam | prajñile | prajñilāni |
Instrumental | prajñilena | prajñilābhyām | prajñilaiḥ |
Dative | prajñilāya | prajñilābhyām | prajñilebhyaḥ |
Ablative | prajñilāt | prajñilābhyām | prajñilebhyaḥ |
Genitive | prajñilasya | prajñilayoḥ | prajñilānām |
Locative | prajñile | prajñilayoḥ | prajñileṣu |