Declension table of ?prahīṇajīvitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahīṇajīvitam | prahīṇajīvite | prahīṇajīvitāni |
Vocative | prahīṇajīvita | prahīṇajīvite | prahīṇajīvitāni |
Accusative | prahīṇajīvitam | prahīṇajīvite | prahīṇajīvitāni |
Instrumental | prahīṇajīvitena | prahīṇajīvitābhyām | prahīṇajīvitaiḥ |
Dative | prahīṇajīvitāya | prahīṇajīvitābhyām | prahīṇajīvitebhyaḥ |
Ablative | prahīṇajīvitāt | prahīṇajīvitābhyām | prahīṇajīvitebhyaḥ |
Genitive | prahīṇajīvitasya | prahīṇajīvitayoḥ | prahīṇajīvitānām |
Locative | prahīṇajīvite | prahīṇajīvitayoḥ | prahīṇajīviteṣu |