Declension table of ?prahṛṣṭarūpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahṛṣṭarūpam | prahṛṣṭarūpe | prahṛṣṭarūpāṇi |
Vocative | prahṛṣṭarūpa | prahṛṣṭarūpe | prahṛṣṭarūpāṇi |
Accusative | prahṛṣṭarūpam | prahṛṣṭarūpe | prahṛṣṭarūpāṇi |
Instrumental | prahṛṣṭarūpeṇa | prahṛṣṭarūpābhyām | prahṛṣṭarūpaiḥ |
Dative | prahṛṣṭarūpāya | prahṛṣṭarūpābhyām | prahṛṣṭarūpebhyaḥ |
Ablative | prahṛṣṭarūpāt | prahṛṣṭarūpābhyām | prahṛṣṭarūpebhyaḥ |
Genitive | prahṛṣṭarūpasya | prahṛṣṭarūpayoḥ | prahṛṣṭarūpāṇām |
Locative | prahṛṣṭarūpe | prahṛṣṭarūpayoḥ | prahṛṣṭarūpeṣu |