Declension table of praghāsinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | praghāsi | praghāsinī | praghāsīni |
Vocative | praghāsin praghāsi | praghāsinī | praghāsīni |
Accusative | praghāsi | praghāsinī | praghāsīni |
Instrumental | praghāsinā | praghāsibhyām | praghāsibhiḥ |
Dative | praghāsine | praghāsibhyām | praghāsibhyaḥ |
Ablative | praghāsinaḥ | praghāsibhyām | praghāsibhyaḥ |
Genitive | praghāsinaḥ | praghāsinoḥ | praghāsinām |
Locative | praghāsini | praghāsinoḥ | praghāsiṣu |