Declension table of ?pragāḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pragāḍham | pragāḍhe | pragāḍhāni |
Vocative | pragāḍha | pragāḍhe | pragāḍhāni |
Accusative | pragāḍham | pragāḍhe | pragāḍhāni |
Instrumental | pragāḍhena | pragāḍhābhyām | pragāḍhaiḥ |
Dative | pragāḍhāya | pragāḍhābhyām | pragāḍhebhyaḥ |
Ablative | pragāḍhāt | pragāḍhābhyām | pragāḍhebhyaḥ |
Genitive | pragāḍhasya | pragāḍhayoḥ | pragāḍhānām |
Locative | pragāḍhe | pragāḍhayoḥ | pragāḍheṣu |