Declension table of ?pradhānakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pradhānakarma | pradhānakarmaṇī | pradhānakarmāṇi |
Vocative | pradhānakarman pradhānakarma | pradhānakarmaṇī | pradhānakarmāṇi |
Accusative | pradhānakarma | pradhānakarmaṇī | pradhānakarmāṇi |
Instrumental | pradhānakarmaṇā | pradhānakarmabhyām | pradhānakarmabhiḥ |
Dative | pradhānakarmaṇe | pradhānakarmabhyām | pradhānakarmabhyaḥ |
Ablative | pradhānakarmaṇaḥ | pradhānakarmabhyām | pradhānakarmabhyaḥ |
Genitive | pradhānakarmaṇaḥ | pradhānakarmaṇoḥ | pradhānakarmaṇām |
Locative | pradhānakarmaṇi | pradhānakarmaṇoḥ | pradhānakarmasu |