Declension table of ?prāvāsikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāvāsikam | prāvāsike | prāvāsikāni |
Vocative | prāvāsika | prāvāsike | prāvāsikāni |
Accusative | prāvāsikam | prāvāsike | prāvāsikāni |
Instrumental | prāvāsikena | prāvāsikābhyām | prāvāsikaiḥ |
Dative | prāvāsikāya | prāvāsikābhyām | prāvāsikebhyaḥ |
Ablative | prāvāsikāt | prāvāsikābhyām | prāvāsikebhyaḥ |
Genitive | prāvāsikasya | prāvāsikayoḥ | prāvāsikānām |
Locative | prāvāsike | prāvāsikayoḥ | prāvāsikeṣu |