Declension table of ?prāsaṅgavāhīvāhDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāsaṅgavāhīvāṭ | prāsaṅgavāhīvāhī | prāsaṅgavāhīvāṃhi |
Vocative | prāsaṅgavāhīvāṭ | prāsaṅgavāhīvāhī | prāsaṅgavāhīvāṃhi |
Accusative | prāsaṅgavāhīvāṭ | prāsaṅgavāhīvāhī | prāsaṅgavāhīvāṃhi |
Instrumental | prāsaṅgavāhīvāhā | prāsaṅgavāhīvāḍbhyām | prāsaṅgavāhīvāḍbhiḥ |
Dative | prāsaṅgavāhīvāhe | prāsaṅgavāhīvāḍbhyām | prāsaṅgavāhīvāḍbhyaḥ |
Ablative | prāsaṅgavāhīvāhaḥ | prāsaṅgavāhīvāḍbhyām | prāsaṅgavāhīvāḍbhyaḥ |
Genitive | prāsaṅgavāhīvāhaḥ | prāsaṅgavāhīvāhoḥ | prāsaṅgavāhīvāhām |
Locative | prāsaṅgavāhīvāhi | prāsaṅgavāhīvāhoḥ | prāsaṅgavāhīvāṭsu |